Dvitīyo vargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

द्वितीयो वर्गः

dvitīyo vargaḥ

bodhicittotpādaḥ

1 | bodhisattvaḥ kathaṃ bodhicittamutpādayati | kaiśca pratyayaiḥ bodhi samudāgacchati | yadi bodhisattvaḥ paricinoti kalyāṇamitrāṇi | pūjayati buddhān saṃgṛhṇāti kuśalamūlāni | gavepayati praṇītadharmān | bhavati nityaṃ suratacittaḥ | kṣamate duḥkhānyāpatitāni | bhavati maitraḥ kāruṇika ṛjucittaḥ | bhavati samacittaśayaḥ | śraddhayābhinandati mahāyānam | gaveṣayati buddhaprajñām | yadi puruṣasya santime daśadharmā utpādayatyanuttarasamyaksamboddicittam ||

2 | punaścatvāraḥpratyayā yaiścittamutpādayati saṃgrahītumanuttarāṃ bodhim | katame catbāraḥ | anuvicintayanbuddhānbodhicittamutpādayatīti prathamaḥ | pratyavekṣamāṇakāyasyādīnavān bodhicittamutpādayatīti dvitīyaḥ | dayamānaḥ sattveṣu bodhicittamutpādayatīti tṛtīyazḥ | gaveṣayannuttamaṃ falaṃ bodhicittamutpādayatīi caturthaḥ ||

3 | buddhānuvicintanā punaḥ pañcaprakārā | anuvicintayati yaddaśadikṣvatītānāgatapratyutpannāḥ sarve buddhāścittotpādārambhe'dhunāhamivāsan kleśasvabhāvāante cābhavansamyaksambuddhā anuttarā bhagavanta iti heto rbodhicittamutpādayāmīti prathamā | anuvicintayati yat sarve triṣvadhvasu buddhā mahotsāhamudapādayan pṛthakpṛthagvāptumanuttarāṃ bodhim | yadi bodhiḥ prāptavyo dharmo mayāpi prāptavyetihetorutpādayāmi bodhicittamiti dvitīyā | anuvicintayati yatsarve triṣvadhvasu buddhā udapādayanmahāprajñāṃ pratyatiṣṭhipannādyāvaraṇe varacittaṃ saṃcinvanto duṣkaracaryāmudadīdharannātmānamatyakramiṣustridhātum | ahamapyevamātmānamuddhareyamiti hetorutpādayāmi bodhicittamiti tṛtītā | anuvicintayati yatsarve triṣvadhvanu buddhā lokanāyakāḥ pāraṃgatā jātijarāmaraṇakleśamahāsamudāt | ahamapi puruṣaḥ pāraṃ brajeyamiti hetoratpādayāmi bodhicittamiti caturthī | anuvicintayati yatsarve tripvadhvasu buddhā udapādayanmahāvīryamudasṛjannātmabhāvaṃ jīvitaṃ dhanāni cāmārgayansarvajñatām | ahamapi sāmpratamanusareyaṃ buddhāniti hetorutpādayāmi bodhicittamiti paṃcamī ||

4 | kāyasyādīnavapratyavekṣā bodhicittotpādāya punaḥ paṃcaprakārā | ātmānaṃ pratyavekṣate yatkāye 'sminnubhaye pañcaskandhāścaturmahābhūtāni kurvantyaprameyāṇyaśubhakarmāṇītikāmayate tatparityāgamiti prathamā | ātmānaṃ pratyavekṣate yatkāye'sminnavacchidrāṇi yebhyaḥ sravanti durgandhimalāmedhyānīti kurute taṃ pratyanādaramitidvitīyā | ātmānaṃ pratyavekṣate yatkāye'smillobhadveṣamohā aprameyāḥ kleśā nirdahanti kuśalacittamiti kāmayate nirvāpayitumiti tṛtīyā | ātmānaṃ pratyavekṣate yatkāyo'yaṃ fenabudbudavatkṣaṇaṃkṣaṇamutpadyate nirudhyate tena dharmāḥ prahātavyā iti kāmayate prahātumiti caturthī | ātmānaṃ pratyavekṣate yatkāyo'yamavidyāvṛtatayā sarvadā karityaśubhakarmāṇi saṃsarati ṣaḍgatiṣu na cāsya lābha iti paṃcamī |

5 | uttamafalagaveṣaṇā bodhicittotpādāya punaḥ paṃcaprakārā | paśyati tathāgatānāṃ bhāsvaranirmalāṃ sallakṣaṇānuvyañjananiṣpattiṃ yāṃ saṃgacchataḥ kleśā vyapagatā bhavantīti saṃgṛhṇatīti prathamā | paśyati tathāgatānāṃ dharmakāyaṃ nityamavasthitaṃ pariśuddhaṃ niṣkalaṃkamiti saṃgṛhṇatīti dvitīyā | paśyati tathāgatānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanapariśuddhadharmaskandhāmiti saṃgṛhṇatīti tṛtīyā | paśyati tathāgatānāṃ daśa balāni catvāri vaiśaradyāni mahākaruṇāṃ trīṇi smṛtyupasthānānīti saṃgṛhṇatīti caturthī | paśyati tathāgatānāṃ sarvajñatāṃ kṛpāṃ sattveṣu yanmaitrīkaruṇābhyāṃ samāvṛtya vibhrāntānnayati sarvānsanmārgamiti saṃgṛhṇatīti pañcamī ||

6 | kṛpā sattveṣu bodhicittotpādāya punaḥ pañcaprakārā | paśyati sattvānavidyayā vinibaddhāniti prathamā | paśyati satvānnānāduḥkhaparyavasthitāniti dvitīyā | paśyati sattvansaṃgṛhṇato'kuśalakarmāṇīti tṛtīyā | paśyati sattvānkurvato gurutarāṇi duścaritānīti caturthī | paśyatisattvānanācarataḥ samyagdharmamiti pañcamī ||

7 | avidyābandhanaṃ punaścatuḥprakāram | paśyati sattvānmoharāgavibhrāntānvedayato mahākṛcchraduḥkhānīti prathamam | paśyati sattvānaśraddadhānānhetufalayoḥ kurvato'śubhakarmāṇīti dvitīyam | paśyati sattvānutsṛjataḥ samyagdharmaṃ śraddaghānān mṛṣāmārgamiti tṛtīyam | paśyati sattvānkleśanadyāṃ majjataścatuḥpravāheṣūnmajjata iti caturtham ||

8 | nānāduḥkhaparyavasthānaṃ punaścatuḥprakāram | paśyati sattvānbibhyato jātijarāvyādhimaraṇebhyo vimokṣamagaveṣayataḥ karmāṇi punaḥ kurvata iti prathamam | paśyati sattvāñcchokaparidevadaurmanasyaduḥkhitānnityamaviśrāntakarmaṇa iti dvitīyam | paśyati sattvānpriyaviyogaduḥkhamūḍhānupāyāsaktāniti tṛtīyam | paśyati sattvānapriyasaṃyogaduḥkhitānnityamatikrāntabhederṣyānapi kṛtāpriyāniti caturtham ||

9 | akuśalasaṃgrahaḥpunaścatuḥprakāraḥ | paśyati sattvānkāmārāgātkurvato'śubhāniti prathamaḥ | paśyati sattvāñjānato'pi kāmānāṃ duḥkhotpādakatamanutsṛjataḥ kāmāniti dvitīyaḥ | paśyati sattvānsukhaṃ kāmayato'pi śīlapādavimukhāniti tṛtīyaḥ | paśyati sattvānduḥkhamanabhinandato'pi carato'virataṃ duḥkhāyeti caturthaḥ ||

10 | gurutarapāpācāraḥ punaścatuḥprakāraḥ | paśyati sattvānaparādhyatoguruśīlaṃ bhaye'pi pramādina iti prathamaḥ | paśyatisattvānkurvato'tyantāśubhāni pañcānantaryakarmāṇi drohāvṛtatvena notpādayato hriyamapatrapāṃceti dvitīyaḥ | paśyati sattvānnindato mahāyānavaipulyasaddharmānvālyaparigṛhītānsamudgatamadamānāniti tṛtīyaḥ | paśyati sattvānbuddhimato'pyucchindataḥ kuśalamūlānyathāpi mānino na kadāpyanuśocata iti caturthaḥ ||

11 | samyagdharmānācaraṇaṃ punaścatuḥprakāram | paśyati sattvānaṣṭākṣaṇeṣu na śṛṇvataḥ saddharmamajānataścarituṃ kuśalamiti prathamam | paśyati sattvānbuddhotpāde nāpitaṃ saddharmaṃ śṛṇvato'pi na gṛhṇata iti dvitīyam | paśyati sattvānudgṛhṇata stairthikavādānkurvata ātmaklamathānuyogān nityamapagacchato vimokṣāditi tṛtīyam | dṛśyati sattvāṃllabdhaṃ naivasaṃjñānāsaṃjñāṃ nāma samādhi nirvāṇamivodgṛhṇataḥ kuśalavipākānte punaścyavatastisṛtiṣu durgatiṣviti caturtham ||

12 | bodhisattvaḥ paśyati sattvānavidyayākarmāṇi kurvato dīrgharātraṃ vedayato duḥkhāni parityajataḥsaddharmaṃ vismarato niḥsaraṇamārganityevaṃ kāraṇādutpādayati mahāmaitrīṃ karūṇāṃ pradīptaśirasrāṇavacca gaveṣayatyanuttarāṃ samyagyambodhiṃ sarvānsattvā keśaduḥkhitānahamuddharāmi niravaśeṣamiti | buddhātmajāḥ saṃkṣepeṇa meyadamuktam | vādikarmiko bodhisattvaḥ sakāraṇaṃ cittamutpādayatīti | vistareṇa ceducyeta na tasya parimāṇaṃ na tasya paryantaḥ ||

( iti bodhicittotpādasutraśāstre bodhicittotpādo nāma dvitīyo vargaḥ ||)